Original

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥ २१ ॥

Segmented

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा असृज् सुस्रुवतुः तीव्रम् जलम् प्रस्रवणौ इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
क्रूरेण क्रूर pos=a,g=n,c=3,n=s
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
कामरूपिणा कामरूपिन् pos=a,g=n,c=3,n=s
असृज् असृज् pos=n,g=n,c=2,n=s
सुस्रुवतुः स्रु pos=v,p=3,n=d,l=lit
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
प्रस्रवणौ प्रस्रवण pos=n,g=m,c=1,n=d
इव इव pos=i