Original

न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् ।नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः ॥ २० ॥

Segmented

न हि अविद्धम् तयोः गात्रम् बभूव अङ्गुलम् अन्तरम् न अनिर्भिन्नम् न च अस्तब्धम् कर-अग्रात् कराग्राद्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अविद्धम् अविद्ध pos=a,g=n,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d
गात्रम् गात्र pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अङ्गुलम् अङ्गुल pos=n,g=m,c=2,n=s
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
pos=i
अनिर्भिन्नम् अनिर्भिन्न pos=a,g=n,c=1,n=s
pos=i
pos=i
अस्तब्धम् अस्तब्ध pos=a,g=n,c=1,n=s
कर कर pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
कराग्राद् अजिह्मग pos=n,g=m,c=3,n=p