Original

द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥

Segmented

द्वौ सुषेणस्य दायादौ नीलम् च प्लवग-ऋषभम् अङ्गदम् वालिन्-पुत्रम् च शरभम् च तरस्विनम्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=2,n=d
सुषेणस्य सुषेण pos=n,g=m,c=6,n=s
दायादौ दायाद pos=n,g=m,c=2,n=d
नीलम् नील pos=n,g=m,c=2,n=s
pos=i
प्लवग प्लवग pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
शरभम् शरभ pos=n,g=m,c=2,n=s
pos=i
तरस्विनम् तरस्विन् pos=a,g=m,c=2,n=s