Original

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ १९ ॥

Segmented

तौ वीर-शयने वीरौ शयानौ रुधिर-उक्षितौ शर-वेष्टय्-सर्व-अङ्गा आर्तौ परम-पीडितौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
शयानौ शी pos=va,g=m,c=1,n=d,f=part
रुधिर रुधिर pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
वेष्टय् वेष्टय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
आर्तौ आर्त pos=a,g=m,c=1,n=d
परम परम pos=a,comp=y
पीडितौ पीडय् pos=va,g=m,c=1,n=d,f=part