Original

ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७ ॥

Segmented

ततो विभिद्-सर्व-अङ्गा शर-शल्य-आचितौ उभौ ध्वजौ इव महा-इन्द्रस्य रज्जु-मुक्तौ प्रकम्पितौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
विभिद् विभिद् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
शल्य शल्य pos=n,comp=y
आचितौ आचि pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
इव इव pos=i
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
रज्जु रज्जु pos=n,comp=y
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
प्रकम्पितौ प्रकम्प् pos=va,g=m,c=1,n=d,f=part