Original

ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् ।रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५ ॥

Segmented

ततो मर्मसु मर्म-ज्ञः मज्जय् निशितान् शरान् राम-लक्ष्मणयोः वीरो ननाद च मुहुः मुहुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मज्जय् मज्जय् pos=va,g=m,c=1,n=s,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
वीरो वीर pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i