Original

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।भूयो भूयः शरान्घोरान्विससर्ज महामृधे ॥ १४ ॥

Segmented

भिन्नाञ्जन-चय-श्यामः विस्फार्य विपुलम् धनुः भूयो भूयः शरान् घोरान् विससर्ज महा-मृधे

Analysis

Word Lemma Parse
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
भूयः भूयस् pos=i
शरान् शर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s