Original

एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ १३ ॥

Segmented

एवम् उक्त्वा तु धर्म-ज्ञौ भ्रातरौ राम-लक्ष्मणौ निर्बिभेद शितैः बाणैः प्रजहर्ष ननाद च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
प्रजहर्ष प्रहृष् pos=v,p=3,n=s,l=lit
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i