Original

प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥

Segmented

प्रावृतौ इषु-जालेन राघवौ कङ्क-पत्त्रिन् एष रोष-परीत-आत्मा नयामि यम-सादनम्

Analysis

Word Lemma Parse
प्रावृतौ प्रावृ pos=va,g=m,c=1,n=d,f=part
इषु इषु pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
राघवौ राघव pos=n,g=m,c=1,n=d
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=n,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नयामि नी pos=v,p=1,n=s,l=lat
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s