Original

युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः ।द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥ ११ ॥

Segmented

युध्यमानम् अनालक्ष्यम् शक्रो ऽपि त्रिदश-ईश्वरः द्रष्टुम् आसादितुम् वा अपि न शक्तः किम् पुनः युवाम्

Analysis

Word Lemma Parse
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
अनालक्ष्यम् अनालक्ष्य pos=a,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
त्रिदश त्रिदश pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
आसादितुम् आसादय् pos=vi
वा वा pos=i
अपि अपि pos=i
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
पुनः पुनर् pos=i
युवाम् त्वद् pos=n,g=,c=1,n=d