Original

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १० ॥

Segmented

ततः पर्यन्त-रक्त-अक्षः भिन्नाञ्जन-चय-उपमः रावणिः भ्रातरौ वाक्यम् अन्तर्धान-गतः ऽब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्यन्त पर्यन्त pos=n,comp=y
रक्त रक्त pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अन्तर्धान अन्तर्धान pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan