Original

स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् ।दिदेशातिबलो रामो दशवानरयूथपान् ॥ १ ॥

Segmented

स तस्य गतिम् अन्विच्छन् राज-पुत्रः प्रतापवान् दिदेश अतिबलः रामो दश-वानर-यूथपान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दिदेश दिश् pos=v,p=3,n=s,l=lit
अतिबलः अतिबल pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
वानर वानर pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p