Original

कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः ॥ ८ ॥

Segmented

कुञ्जरान् कुञ्जर-आरोहान् पताका-ध्वजिन् रथान् चकर्षुः च ददंशुः च दशनैः क्रोध-मूर्छिताः

Analysis

Word Lemma Parse
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
कुञ्जर कुञ्जर pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
पताका पताका pos=n,comp=y
ध्वजिन् ध्वजिन् pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
चकर्षुः कृष् pos=v,p=3,n=p,l=lit
pos=i
ददंशुः दंश् pos=v,p=3,n=p,l=lit
pos=i
दशनैः दशन pos=n,g=m,c=3,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part