Original

तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः ।परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान् ॥ ६ ॥

Segmented

तस्मिन् तमसि दुष्पारे राक्षसाः क्रोध-मूर्छिताः परिपेतुः महा-वेगासः भक्षयन्तः प्लवंगमान्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
दुष्पारे दुष्पार pos=a,g=n,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
भक्षयन्तः भक्षय् pos=va,g=m,c=1,n=p,f=part
प्लवंगमान् प्लवंगम pos=n,g=m,c=2,n=p