Original

कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः ।संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ ५ ॥

Segmented

कालाः काञ्चन-संनाहाः तस्मिन् तमसि राक्षसाः सम्प्रादृश्यन्त शैल-इन्द्राः दीप्त-ओषधि-वनाः इव

Analysis

Word Lemma Parse
कालाः काल pos=a,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
संनाहाः संनाह pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सम्प्रादृश्यन्त सम्प्रदृश् pos=v,p=3,n=p,l=lan
शैल शैल pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
ओषधि ओषधि pos=n,comp=y
वनाः वन pos=n,g=m,c=1,n=p
इव इव pos=i