Original

जहि दारय चैतीति कथं विद्रवसीति च ।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ ४ ॥

Segmented

एवम् सु तुमुलः शब्दः तस्मिन् तमसि शुश्रुवे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit