Original

स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ॥ ३० ॥

Segmented

स रामम् लक्ष्मणम् च एव घोरैः नाग-मयैः शरैः बिभेद समरे क्रुद्धः सर्व-गात्रेषु राक्षसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
घोरैः घोर pos=a,g=m,c=3,n=p
नाग नाग pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
राक्षसः राक्षस pos=n,g=m,c=1,n=s