Original

राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः ।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥

Segmented

राक्षसो असि इति हरयो हरिः च असि इति राक्षसाः अन्योन्यम् समरे जघ्नुः तस्मिन् तमसि दारुणे

Analysis

Word Lemma Parse
राक्षसो राक्षस pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
हरयो हरि pos=n,g=m,c=1,n=p
हरिः हरि pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s