Original

सोऽन्तर्धान गतः पापो रावणी रणकर्कशः ।ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः ।अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः ॥ २९ ॥

Segmented

ब्रह्म-दत्त-वरः वीरो रावणिः क्रोध-मूर्छितः अदृश्यो निशितान् बाणान् मुमोच अशनि-वर्चस्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
अदृश्यो अदृश्य pos=a,g=m,c=1,n=s
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
अशनि अशनि pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=2,n=p