Original

इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।अङ्गदेन महामायस्तत्रैवान्तरधीयत ॥ २८ ॥

Segmented

इन्द्रजित् तु रथम् त्यक्त्वा हत-अश्वः हत-सारथिः अङ्गदेन महा-मायः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
अङ्गदेन अङ्गद pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan