Original

अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।रावणेर्निजघानाशु सारथिं च हयानपि ॥ २७ ॥

Segmented

अङ्गदः तु रणे शत्रुम् निहन्तुम् समुपस्थितः रावणेः निजघान आशु सारथिम् च हयान् अपि

Analysis

Word Lemma Parse
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
निहन्तुम् निहन् pos=vi
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
रावणेः रावणि pos=n,g=m,c=6,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
हयान् हय pos=n,g=m,c=2,n=p
अपि अपि pos=i