Original

गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् ॥ २६ ॥

Segmented

गोलाङ्गूला महा-कायाः तमसा तुल्य-वर्चसः सम्परिष्वज्य बाहुभ्याम् भक्षयन् रजनीचरान्

Analysis

Word Lemma Parse
गोलाङ्गूला गोलाङ्गूल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
तुल्य तुल्य pos=a,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
सम्परिष्वज्य सम्परिष्वज् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
रजनीचरान् रजनीचर pos=n,g=m,c=2,n=p