Original

राक्षसानां च निनदैर्हरीणां चापि गर्जितैः ।सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ २४ ॥

Segmented

राक्षसानाम् च निनदैः हरीणाम् च अपि गर्जितैः सा बभूव निशा घोरा भूयो घोरतरा तदा

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
निनदैः निनद pos=n,g=m,c=3,n=p
हरीणाम् हरि pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
निशा निशा pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
भूयो भूयस् pos=i
घोरतरा घोरतर pos=a,g=f,c=1,n=s
तदा तदा pos=i