Original

सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः ।बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २३ ॥

Segmented

सुवर्ण-पुङ्खैः विशिखैः संपतद्भिः सहस्रशः बभूव रजनी चित्रा खद्योतैः इव शारदी

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
रजनी रजनी pos=n,g=f,c=1,n=s
चित्रा चित्र pos=a,g=f,c=1,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
इव इव pos=i
शारदी शारद pos=a,g=f,c=1,n=s