Original

ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः ।तेऽपि नष्टाः समासाद्य पतंगा इव पावकम् ॥ २२ ॥

Segmented

ये तु अन्ये राक्षसा वीरा रामस्य अभिमुखे स्थिताः ते ऽपि नष्टाः समासाद्य पतंगा इव पावकम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
अभिमुखे अभिमुख pos=a,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
नष्टाः नश् pos=va,g=m,c=1,n=p,f=part
समासाद्य समासादय् pos=vi
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s