Original

ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।दिशश्चकार विमलाः प्रदिशश्च महाबलः ॥ २१ ॥

Segmented

ततः काञ्चन-चित्र-अङ्गैः शरैः अग्नि-शिखा-उपमैः दिशः चकार विमलाः प्रदिशः च महा-बलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चन काञ्चन pos=a,comp=y
चित्र चित्र pos=a,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
विमलाः विमल pos=a,g=f,c=2,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s