Original

अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् ॥ २ ॥

Segmented

अन्योन्यम् बद्ध-वैरानाम् घोराणाम् जयम् इच्छताम् सम्प्रवृत्तम् निशा-युद्धम् तदा वारण-रक्षसाम्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
वैरानाम् वैर pos=n,g=m,c=6,n=p
घोराणाम् घोर pos=a,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
सम्प्रवृत्तम् सम्प्रवृत् pos=va,g=n,c=1,n=s,f=part
निशा निशा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तदा तदा pos=i
वारण वारण pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p