Original

यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥ १९ ॥

Segmented

यज्ञशत्रुः च दुर्धर्षो महापार्श्व-महोदरौ वज्रदंष्ट्रो महा-कायः तौ च उभौ शुक-सारणौ

Analysis

Word Lemma Parse
यज्ञशत्रुः यज्ञशत्रु pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
महापार्श्व महापार्श्व pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=1,n=d
वज्रदंष्ट्रो वज्रदंष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d