Original

तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् ।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ १८ ॥

Segmented

तेषाम् रामः शरैः षड्भिः षड् जघान निशाचरान् निमेष-अन्तर-मात्रेण शितैः अग्नि-शिखा-उपमैः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
रामः राम pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
षड् षष् pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
निशाचरान् निशाचर pos=n,g=m,c=2,n=p
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p