Original

ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः ॥ १६ ॥

Segmented

ततस् ते राक्षसाः तत्र तस्मिन् तमसि दारुणे रामम् एव अभ्यधावन्त संहृष्टाः शर-वृष्टिभिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p