Original

सा बभूव निशा घोरा हरिराक्षसहारिणी ।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १५ ॥

Segmented

सा बभूव निशा घोरा हरि-राक्षस-हारिणी कालरात्रिः इव भूतानाम् सर्वेषाम् दुरतिक्रमा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
निशा निशा pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
हरि हरि pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
हारिणी हारिन् pos=a,g=f,c=1,n=s
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
इव इव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
दुरतिक्रमा दुरतिक्रम pos=a,g=f,c=1,n=s