Original

शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा ॥ १४ ॥

Segmented

शस्त्र-पुष्प-उपहारा च तत्र आसीत् युद्ध-मेदिनी दुर्ज्ञेया दुर्निवेशा च शोणित-आस्रव-कर्दमा

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
उपहारा उपहार pos=n,g=f,c=1,n=s
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
युद्ध युद्ध pos=n,comp=y
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
दुर्ज्ञेया दुर्ज्ञेय pos=a,g=f,c=1,n=s
दुर्निवेशा दुर्निवेश pos=a,g=f,c=1,n=s
pos=i
शोणित शोणित pos=n,comp=y
आस्रव आस्रव pos=n,comp=y
कर्दमा कर्दम pos=a,g=f,c=1,n=s