Original

ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः ॥ १२ ॥

Segmented

ततो भेरी-मृदङ्गानाम् पणवानाम् च निस्वनः शङ्ख-वेणु-स्वन-उन्मिश्रः संबभूव अद्भुत-उपमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भेरी भेरी pos=n,comp=y
मृदङ्गानाम् मृदङ्ग pos=n,g=m,c=6,n=p
पणवानाम् पणव pos=n,g=m,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
वेणु वेणु pos=n,comp=y
स्वन स्वन pos=n,comp=y
उन्मिश्रः उन्मिश्र pos=a,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
उपमः उपम pos=a,g=m,c=1,n=s