Original

वर्तमाने तथा घोरे संग्रामे लोमहर्षणे ।रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः ॥ ११ ॥

Segmented

वर्तमाने तथा घोरे संग्रामे लोम-हर्षणे रुधिर-उद महा-वेग नद्यः तत्र प्रसुस्रुवुः

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
घोरे घोर pos=a,g=m,c=7,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
उद उद pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
वेग वेग pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit