Original

तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम् ।रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः ॥ १० ॥

Segmented

तुरङ्ग-खुर-विध्वस्तम् रथ-नेमि-समुद्धतम्

Analysis

Word Lemma Parse
तुरङ्ग तुरंग pos=n,comp=y
खुर खुर pos=n,comp=y
विध्वस्तम् विध्वंस् pos=va,g=n,c=1,n=s,f=part
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
समुद्धतम् समुद्धन् pos=va,g=n,c=1,n=s,f=part