Original

युध्यतामेव तेषां तु तदा वानररक्षसाम् ।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ १ ॥

Segmented

युध्यताम् एव तेषाम् तु तदा वानर-रक्षसाम् रविः अस्तम् गतो रात्रिः प्रवृत्ता प्राण-हारिणी

Analysis

Word Lemma Parse
युध्यताम् युध् pos=va,g=n,c=6,n=p,f=part
एव एव pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
तु तु pos=i
तदा तदा pos=i
वानर वानर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
रविः रवि pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
रात्रिः रात्रि pos=n,g=f,c=1,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
प्राण प्राण pos=n,comp=y
हारिणी हारिन् pos=a,g=f,c=1,n=s