Original

तपनेन गजः सार्धं राक्षसेन महाबलः ।निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥ ९ ॥

Segmented

तपनेन गजः सार्धम् राक्षसेन महा-बलः निकुम्भेन महा-तेजाः नीलो ऽपि समयुध्यत

Analysis

Word Lemma Parse
तपनेन तपन pos=n,g=m,c=3,n=s
गजः गज pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निकुम्भेन निकुम्भ pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समयुध्यत संयुध् pos=v,p=3,n=s,l=lan