Original

संगतः सुमहाक्रोधो राक्षसो रावणानुजः ।समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥ ८ ॥

Segmented

संगतः सु महा-क्रोधः राक्षसो रावण-अनुजः समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः

Analysis

Word Lemma Parse
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
तीक्ष्णवेगेन तीक्ष्णवेग pos=n,g=m,c=3,n=s
मित्रघ्नेन मित्रघ्न pos=n,g=m,c=3,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s