Original

प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे ।जम्बूमालिनमारब्धो हनूमानपि वानरः ॥ ७ ॥

Segmented

प्रजङ्घेन च संपातिः नित्यम् दुर्मर्षणो रणे जम्बूमालिनम् आरब्धो हनूमान् अपि वानरः

Analysis

Word Lemma Parse
प्रजङ्घेन प्रजङ्घ pos=n,g=m,c=3,n=s
pos=i
संपातिः सम्पाति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
दुर्मर्षणो दुर्मर्षण pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जम्बूमालिनम् जम्बूमालिन् pos=n,g=m,c=2,n=s
आरब्धो आरभ् pos=va,g=m,c=1,n=s,f=part
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अपि अपि pos=i
वानरः वानर pos=n,g=m,c=1,n=s