Original

अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ।अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ॥ ६ ॥

Segmented

अङ्गदेन इन्द्रजित् सार्धम् वालिन्-पुत्रेण राक्षसः अयुध्यत महा-तेजाः त्र्यम्बकेन यथा अन्धकः

Analysis

Word Lemma Parse
अङ्गदेन अङ्गद pos=n,g=m,c=3,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
वालिन् वालिन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
त्र्यम्बकेन त्र्यम्बक pos=n,g=m,c=3,n=s
यथा यथा pos=i
अन्धकः अन्धक pos=n,g=m,c=1,n=s