Original

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५ ॥

Segmented

एतस्मिन्न् अन्तरे तेषाम् अन्योन्यम् अभिधावताम् रक्षसाम् वानराणाम् च द्वन्द्व-युद्धम् अवर्तत

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan