Original

विदार्यमाणा हरिपुंगवैस्तदा निशाचराः शोणितदिग्धगात्राः ।पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ४६ ॥

Segmented

विदार्यमाणा हरि-पुङ्गवैः तदा निशाचराः शोणित-दिग्ध-गात्राः पुनः सु युद्धम् तरसा समाश्रिता दिवाकरस्य अस्तमय-अभिकाङ्क्षिन्

Analysis

Word Lemma Parse
विदार्यमाणा विदारय् pos=va,g=m,c=1,n=p,f=part
हरि हरि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
तदा तदा pos=i
निशाचराः निशाचर pos=n,g=m,c=1,n=p
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
सु सु pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
समाश्रिता समाश्रि pos=va,g=m,c=1,n=p,f=part
दिवाकरस्य दिवाकर pos=n,g=m,c=6,n=s
अस्तमय अस्तमय pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=m,c=1,n=p