Original

कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।विमर्दे तुमुले तस्मिन्देवासुररणोपमे ॥ ४५ ॥

Segmented

कबन्धानि समुत्पेतुः दिक्षु वानर-रक्षसाम् विमर्दे तुमुले तस्मिन् देव-असुर-रण-उपमे

Analysis

Word Lemma Parse
कबन्धानि कबन्ध pos=n,g=n,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
दिक्षु दिश् pos=n,g=f,c=7,n=p
वानर वानर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विमर्दे विमर्द pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
रण रण pos=n,comp=y
उपमे उपम pos=a,g=m,c=7,n=s