Original

निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।बभूवायोधनं घोरं गोमायुगणसेवितम् ॥ ४४ ॥

Segmented

निहतैः कुञ्जरैः मत्तैः तथा वानर-राक्षसैः चक्र-अक्ष-युग-दण्डैः च भग्नैः धरणि-संश्रितैः बभूव आयोधनम् घोरम् गोमायु-गण-सेवितम्

Analysis

Word Lemma Parse
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
वानर वानर pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
चक्र चक्र pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
युग युग pos=n,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
pos=i
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
धरणि धरणि pos=n,comp=y
संश्रितैः संश्रि pos=va,g=m,c=3,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
गोमायु गोमायु pos=n,comp=y
गण गण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part