Original

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४२ ॥

Segmented

एवम् तैः वानरैः शूरैः शूरासः ते रजनीचराः द्वन्द्वे विमृदिताः तत्र दैत्या इव दिवौकसैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
द्वन्द्वे द्वंद्व pos=n,g=n,c=7,n=s
विमृदिताः विमृद् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
दैत्या दैत्य pos=n,g=m,c=1,n=p
इव इव pos=i
दिवौकसैः दिवौकस pos=n,g=m,c=3,n=p