Original

शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४१ ॥

Segmented

शिला-प्रहार-अभिहतः विद्युन्माली निशाचरः निष्पिः-हृदयः भूमौ गतासुः निपपात ह

Analysis

Word Lemma Parse
शिला शिला pos=n,comp=y
प्रहार प्रहार pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
विद्युन्माली विद्युन्मालिन् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
निष्पिः निष्पिष् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i