Original

गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः ।तां शिलां पातयामास तस्योरसि महामृधे ॥ ४० ॥

Segmented

गदा-प्रहारम् तम् घोरम् अचिन्त्य प्लवग-उत्तमः ताम् शिलाम् पातयामास तस्य उरसि महा-मृधे

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=i
प्लवग प्लवग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s