Original

ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः ।शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३८ ॥

Segmented

ततः क्रोध-समाविष्टः सुषेणो हरि-पुंगवः शिलाम् सु महतीम् गृह्य निशाचरम् अभिद्रवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
सुषेणो सुषेण pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
सु सु pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
अभिद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan