Original

लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ ३७ ॥

Segmented

लाघवेन तु संयुक्तो विद्युन्माली निशाचरः अपक्रम्य रथात् तूर्णम् गदा-पाणिः क्षितौ स्थितः

Analysis

Word Lemma Parse
लाघवेन लाघव pos=n,g=n,c=3,n=s
तु तु pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
विद्युन्माली विद्युन्मालिन् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
अपक्रम्य अपक्रम् pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part