Original

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ३६ ॥

Segmented

तम् रथ-स्थम् अथो दृष्ट्वा सुषेणो वानर-उत्तमः गिरि-शृङ्गेण महता रथम् आशु न्यपातयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अथो अथो pos=i
दृष्ट्वा दृश् pos=vi
सुषेणो सुषेण pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आशु आशु pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan